________________
स्वोपक्ष-लघुवृत्तिः ।
[३५ वा लिप्सायाम् । ३ । ३ । ६१ । उपात् स्थो लिप्सायां गम्यमानायां
कर्त्तरि
आत्मनेपदं वा स्यात् । भिक्षुः दातृकुलं उपतिष्ठते-उपतिष्ठति वा ॥६१॥
उदोऽनूइँहे । ३ । ३ । ६२ । अनुर्वा या ईहा-चेष्टा तदर्थाद् उत्पूर्वात् स्थः कतरि
आत्मनेपदं स्यात् । मुक्तावुत्तिष्ठते ।
अनूद्धति किम् ?
आसनादुत्तिष्ठति । ईहेति किम् ?
ग्रामात् शतमुत्तिष्ठति ॥ ६२ ॥ सं-वि-प्रा-ऽवात् । ३ । ३ । ६३ । एभ्यः परात्