________________
स्वीपक्ष-लघुत्तिः ।
-
-
मा भवान् अटिटत् ।
अ-समानलोपि-शास्वृदितःइति किम् ? अत्यरराजत् , अशशासत् ,
मा भवान् ओणिणत् ॥ ३५ ॥ भ्राज-भास-भाष-दीप-पीड-जीव-मीलकण-रण-वण-भण-श्रण-वे हेठ-लुट
लुप-लपां नवा । ४।। ३६ । एषां -परे णौ
उपान्त्यस्य
हस्वो वा स्यात् । अबिभ्रजत्-अबभ्राजत् ।
अविभसत्-अबभासत् । अभीभषत्-अबभाषत् ।
अदीदिपत्-अदिदीपत् । अपीपिडत्-अपिपीडत् ।
अजीजिवत्-अजिजीवत् ,