________________
१८६ |
अमीलित्-अमिमीलत् ।
अचीकणत - अचकाणत् ।
अरीरणत्-अरराणत् ।
अवीवणत्-अववाणत् ।
अबी भणत्-अवभाणत् ।
[ हैम-शंदानुशासनस्ये
अशिश्रणत्- अशश्राणत् ।
अज्रहवत्-अजुहावत् ।
अजिहिठत् - अजिहेठत् ।
अलू लुटत् - अलुलोटत् ।
अलुलुपत् - अलुलोपत् ।
अलीलपत् - अललापत् । ||३६||
ऋतु - ॠवर्णस्य । ४ । २ । ३७ । उपान्त्यस्य ऋवर्णस्य ङ - परे णौ
अवीवृतत् - अववर्त्तत् ।
वा ऋः स्यात् ।
अचीकृतत् - अचिकीर्त्तत् ||३७||
जिघ्रतेरिः । ४ । । २ । ३८ ।