________________
१८४ ।
ह्रस्वः स्यात् । छदिः, छद्म,
छत्री, उपच्छत् ॥ ३३ ॥ एकोपसर्गस्य च घे । ४ । २ । ३४।
एकोपसर्गस्य
अनुपसर्गस्य च छदे व-परे णौ
ह्रस्वः स्यात् ।
[ हैम-शब्दानुशासनस्य
प्रच्छदः, छदः ।
एकोपसर्गस्य चेति किम् ?
समुपच्छादः ||३४||
उपान्त्यस्याऽसमानलोपि - शासु-ऋदितो
। ४ । २ । ३५ ।
समानलोपि-शासु-ऋविद् वर्जस्य
धातोः उपान्त्यस्य
ह्रस्वः स्यात् ।
ङ - परे णौ
अपीपचत्,
Ahi