SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १८४ । ह्रस्वः स्यात् । छदिः, छद्म, छत्री, उपच्छत् ॥ ३३ ॥ एकोपसर्गस्य च घे । ४ । २ । ३४। एकोपसर्गस्य अनुपसर्गस्य च छदे व-परे णौ ह्रस्वः स्यात् । [ हैम-शब्दानुशासनस्य प्रच्छदः, छदः । एकोपसर्गस्य चेति किम् ? समुपच्छादः ||३४|| उपान्त्यस्याऽसमानलोपि - शासु-ऋदितो । ४ । २ । ३५ । समानलोपि-शासु-ऋविद् वर्जस्य धातोः उपान्त्यस्य ह्रस्वः स्यात् । ङ - परे णौ अपीपचत्, Ahi
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy