________________
૨ )
[ हैम-शब्दानुशासनस्य
भञ्जि - भासि - मिदो घुरः । ५ । २ । ७४ ।
एभ्यः
शीलादि-सदर्थेभ्यः
घुरः स्यात् । भङ्गुरम्, भासुरम्, मेदुरम् ॥ ७४ ॥ वेत्ति - च्छिद-भिदः कित् । ५ । २ । ७५ ।
एभ्यः
शीलादि - सदर्थेभ्यः
किद् घुरः स्यात् ।
विदुरः, छिदुरः, भिदुरः ॥ ७५ ॥
भियो रु रुक-लुकम् । ५ । २ । ७६ ।
शीलादि - सदर्थाद् भियः
कितः एते स्युः ।
भीरुः, भीरुकः, भोलुकः ॥ ७६ ॥ सृ-जि-इण्-नशः ट्वरप् । ५ । २ । ७७ ।