SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ૨ ) [ हैम-शब्दानुशासनस्य भञ्जि - भासि - मिदो घुरः । ५ । २ । ७४ । एभ्यः शीलादि-सदर्थेभ्यः घुरः स्यात् । भङ्गुरम्, भासुरम्, मेदुरम् ॥ ७४ ॥ वेत्ति - च्छिद-भिदः कित् । ५ । २ । ७५ । एभ्यः शीलादि - सदर्थेभ्यः किद् घुरः स्यात् । विदुरः, छिदुरः, भिदुरः ॥ ७५ ॥ भियो रु रुक-लुकम् । ५ । २ । ७६ । शीलादि - सदर्थाद् भियः कितः एते स्युः । भीरुः, भीरुकः, भोलुकः ॥ ७६ ॥ सृ-जि-इण्-नशः ट्वरप् । ५ । २ । ७७ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy