________________
२४६ )
[ हैम-शब्दानुशासनस्य
सेटि सिचि
परस्मैपदे वृद्धिर्वा स्यात् ।
____ अकाणीत्-अकणीत् । व्यञ्जनादेः इति किम् ?
मा भवान् अटीत् । उपान्त्यस्य इति किम् ? अवधीत् । अतः इति किम् ? अदेवीत् ।
सेटि इत्येव ? अधाक्षीत् ॥ ४७ ॥ वद-ब्रज-लरः । ४ । ३ । ४८ । वद-व्रजोः लन्त-रन्तयोः
उपान्त्यस्य परस्मैपदे सेटि सिचि
वृद्धिः स्यात् । अवादीत् , अब्राजीत् ,
अज्यालीत् , अक्षारीत् ॥ ४८ ॥ न श्वि-जागृ-शस-क्षण-हू-म-येदितः
। ४ । ३ । ४९ ।