SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २४६ ) [ हैम-शब्दानुशासनस्य सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । ____ अकाणीत्-अकणीत् । व्यञ्जनादेः इति किम् ? मा भवान् अटीत् । उपान्त्यस्य इति किम् ? अवधीत् । अतः इति किम् ? अदेवीत् । सेटि इत्येव ? अधाक्षीत् ॥ ४७ ॥ वद-ब्रज-लरः । ४ । ३ । ४८ । वद-व्रजोः लन्त-रन्तयोः उपान्त्यस्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् । अवादीत् , अब्राजीत् , अज्यालीत् , अक्षारीत् ॥ ४८ ॥ न श्वि-जागृ-शस-क्षण-हू-म-येदितः । ४ । ३ । ४९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy