________________
१४ ]
[हैम-शब्दानुशासनस्य इदितो कितश्च धातोः
कर्तरि - आत्मनेपदं स्यात् । एधते, एधमानः,
शेते, शयानः ॥ २२ ॥ क्रियाव्यतिहारेऽगति-हिंसा--शब्दार्थहसो-ह-वह-श्चाऽनन्योऽन्यार्थे
।३।३ । २३ । अन्यचिकीर्षितायाः
क्रियाया अन्येन - हरणं करणं
क्रियाव्यतिहारःतदर्थाद् गति-हिंसा
___ शब्दार्थ-हस्वर्जाद् धातोः ह-वहिभ्यां च कर्तरि
आत्मनेपदं स्यात् ।