________________
-
स्वोपक्ष-लघुवृत्ति: कृत्यः कटः त्वया, शयितव्यम् , शयनीयम् , शेयम्, कार्यम् , कर्त्तव्यम्, करणीयम् ,
देयम् , कृत्यम्, त्वया कृतः कटः,
शयितम् ,
___ कृतं त्वया, सुकरः कटः त्वया,
सुशयं-सुकरं त्वया, सुकटंकराणि वीरणानि, ईषदाढ्यम्भवं भवता,
सुज्ञानं तत्त्वं मुनिना, सुग्लानं दीनेन, ___मास आस्यते-मासमास्यते ॥२१॥ इ-ङितः कर्तरि ।३।३।२२॥