________________
स्वोपज्ञ - लघुवृत्ति: 1
न तु अन्योऽन्य - इतरेतरपरस्परशब्दयोगे |
व्यतिलुनते
व्यतिहरते
व्यतिवहन्ते
भारम् ।
क्रियेति किम् ? द्रव्य - व्यतिहारे मा भूत्, चैत्रस्य धान्यं व्यतिलुनन्ति ।
गत्यर्थादिवर्जनं किम् ? व्यतिसर्पन्ति, व्यतिर्हिसन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति ।
अनन्योऽन्यार्थ इति किम् ?
परस्परस्य व्यतिलुनन्ति ।
कर्त्तरीत्येव ? तेन भाव - कर्मणोः
पूर्वेणैव गत्यर्थादिभ्योऽपि स्यात्, व्यतिगम्यन्ते ग्रामाः ॥२३॥
[ १५