________________
१)
[हैम-शब्दानुशासनस्य नि-विशः । ३ । ३ । २४ । नेविंशः कर्तरि आत्मनेपदं स्यात् ।
निविशते ॥२४॥ उपसर्गाद् अस्योहो वा ।३।३।२५। उपसर्गात् पराभ्यां
अस्यति-ऊहिन्यां कर्तरि
आत्मनेपदं वा स्यात् । विपर्यस्यते-विपर्यस्यति ।
समूहते-समूहति ॥ २५॥ उत्-स्वराद् युजेर-यज्ञतात्रे
।३।३ । २६ । उदः स्वरान्ताच उपसर्गात् पराद् कर्तरि
आत्मनेपदं स्यात्,
युनक्तेः