SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४०६) [हम-शब्दानुशासनस्य सु-यजोनिप् । ५ । १ । १७२ । आभ्यां भूतार्थाभ्यां वनिप स्यात् । सुत्वानौ, यज्वा ।। १७२ ।। जुषोऽतः । ५ ।। १ । १७३ । जुषेः भूतार्थात् अतः स्यात् । जरती ॥ १७३ ॥ क्त-क्तवतू । ५ । १ । १७४ । भूतार्थाद् धातोः एतौ स्याताम् । कृतः, कृतवान् ।।१७४।। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः समाप्त: - - - - - - - - - - - -
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy