________________
। ४०
स्वोपक्ष-लघुवृत्तिः । सप्तम्यन्ताद् भूतार्थात् जनेः डः स्यात् ।
मन्दुरजः ॥ १६९॥ अ-जातेः १श्चम्याः । ५। १।१७०। पञ्चम्यन्तात्
जात्यर्थाद्
भूतार्थाद्
जनेः
डः स्यात् ।
बुद्धिजः । अ-जातेः इति किम् ?
___ गजात् जातः ॥ १७० ॥ क्वचित् । ५ । १ । १७१ । उक्तात् अन्यत्रापि ___ यथालक्ष्य
डः स्यात् । किमः, अनुजा,
अजः, स्वीजः, ब्रह्मज्यः, वराहा, आखः ॥ १७१ ।।