________________
४०४)
। हैम शब्दानुशासनस्य दृशः क्वनिप् । ५। १ । १६६ । व्याप्यात् पराद् - भूतार्थाद् दृशेः
क्वनिप स्यात् ।
बहुदृश्वा ॥१६६॥ सह-राजभ्यां कृग-युधेः ।५।१।१६७। आभ्यां कर्मभ्यां पराद्
भूतार्थात् कृगः युधेश्च
क्वनिप् स्यात् । सहकृत्वा, सहयुध्वा,
राजकृत्वा राजयुध्वा ।।१६७॥ अनोजेनेर्डः । ५ । १ । १६८ । कर्मणः परात अनुपूर्वात् भूतार्थाद्
जनेः डः स्यात ।
पुमनुजः ॥ १६८ ॥ सप्तम्या : । ५ । १ । १६९ ।