SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४०४) । हैम शब्दानुशासनस्य दृशः क्वनिप् । ५। १ । १६६ । व्याप्यात् पराद् - भूतार्थाद् दृशेः क्वनिप स्यात् । बहुदृश्वा ॥१६६॥ सह-राजभ्यां कृग-युधेः ।५।१।१६७। आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगः युधेश्च क्वनिप् स्यात् । सहकृत्वा, सहयुध्वा, राजकृत्वा राजयुध्वा ।।१६७॥ अनोजेनेर्डः । ५ । १ । १६८ । कर्मणः परात अनुपूर्वात् भूतार्थाद् जनेः डः स्यात । पुमनुजः ॥ १६८ ॥ सप्तम्या : । ५ । १ । १६९ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy