________________
६३४ ]
सप्तमी स्यात् । चित्रमाश्वर्यं
[ हैम-शब्दानुशासन स्थ
यच्च-यत्र वा
तत्रभवान्
अकल्प्यं सेवेत ॥ १९ ॥ शेषे भविष्यन्ती अ-यदौ । ५।४।२० ।
यच्च - यत्राभ्यां
अन्यस्मिन उपपदे
चित्रं गम्ये
भविष्यन्ती स्यात्, न तु यदिशब्दे
चित्रमाश्चर्य अन्धो नाम
गिरिमारोक्ष्यति । शेष इति किम् ? यच्च - यत्रयोः
पूर्वेण सप्तम्येव ।
अ-यद इति किम् ?
चित्रं यदि स भुञ्जीत ॥ २० ॥ सप्तम्युताऽप्योर्वा । ५ । ४ । २१ ।