SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३६४ । हेम-शब्दानुशासनस्थ प्र-सृ-धोऽकः साधौ । ५। १।६९ । एभ्यः साध्वर्थेभ्यः अकः स्यात् । प्रवकः, सरकः, लवकः । __ साधौ इति किम् ? प्रावकः ॥ ६९ ।। आशिष्यकन् । ५ । १ । ७०। आशिषि गम्यायां धातोः . अकन् स्यात् । जीवकः । आशिषि इति किम् ? जीविका ॥७०।। तिकृतौ नाम्नि । ५। १ । ७१ । आशीविषये संज्ञायां गम्यमानायां धातोः तिक् कृतश्च स्युः। शान्तिः, वीरभूः, वर्द्धमानः ॥७१॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy