________________
स्थापन - लघुवृति: ।
कर्मणोऽण् । ५ । १ । ७२ ।
कर्मणः परात्
धातोः
अण् स्यात् ।
कुम्भकारः ॥ ७२ ॥
शीलि कामि भक्ष्या- चरी - क्षि-क्षमो णः
। ५ । १ । ७३ ।
धर्मशीला.
कर्मणः परेभ्यः
एभ्यः
णः स्यात् ।
धर्मकामा,
वायुभक्षा,
कल्याणाऽऽचारा ।
[ ३६५
सुखप्रतीक्षा |
बहुक्षमा || ७३ ॥
गायोऽनुसर्गात् टक् । ५ । १ । ७४ ।