________________
३९२
[ हैम-शब्दानुशासनस्य
-
-
-
शम्भवः अर्हन् । नाम्नि इति किम् ।
शङ्करी दीक्षा ॥ १३४ ॥ पाश्वाऽऽदिभ्यः शीङः । ५ । १ । १३५ । एभ्यो नामभ्यः परात्
शीङः अ: स्यात् ।
पात्रंशयः ॥ १३५॥ उर्ध्वाऽऽदिभ्यः कर्तुः । ५। १ । १३६ । एभ्यः कर्तृवाचिभ्यः परात्
शीङः
अः स्यात् ।
ऊवंशयः, उत्तानशयः ॥ १३६ ॥ आधारात् । ५। १ । १३७ ।
आधाराद् नाम्नः परात्
शीङ