SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ३९२ [ हैम-शब्दानुशासनस्य - - - शम्भवः अर्हन् । नाम्नि इति किम् । शङ्करी दीक्षा ॥ १३४ ॥ पाश्वाऽऽदिभ्यः शीङः । ५ । १ । १३५ । एभ्यो नामभ्यः परात् शीङः अ: स्यात् । पात्रंशयः ॥ १३५॥ उर्ध्वाऽऽदिभ्यः कर्तुः । ५। १ । १३६ । एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊवंशयः, उत्तानशयः ॥ १३६ ॥ आधारात् । ५। १ । १३७ । आधाराद् नाम्नः परात् शीङ
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy