SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ स्वीपक्ष-लघुतिः ] तुरङ्गः, तुरगः। विहङ्गः, विहगः । तुरङ्गमः, विहङ्गमः. सुतङ्गमो मुनिः ॥ १३१ ॥ सुग-दुर्गमाऽऽधारे । ५। १ । १३३ । सु-दुर्यो पराद् गमेः आधारे __डः स्यात् । सुगः-दुर्गः पन्थाः ॥ १३२ ।। निगों देशे । ५। १ । १३३ । निम्पूर्वाद् गमेः आधारे देशे डः स्यात् । निर्गो देशः ॥ १३३॥ शमो नाम्नि अः । ५। १ । १३४ । शमो नाम्नः परात् धातोः संज्ञायां __ अः स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy