________________
स्वीपक्ष-लघुतिः ]
तुरङ्गः, तुरगः।
विहङ्गः, विहगः । तुरङ्गमः, विहङ्गमः.
सुतङ्गमो मुनिः ॥ १३१ ॥ सुग-दुर्गमाऽऽधारे । ५। १ । १३३ । सु-दुर्यो पराद् गमेः
आधारे __डः स्यात् ।
सुगः-दुर्गः पन्थाः ॥ १३२ ।। निगों देशे । ५। १ । १३३ । निम्पूर्वाद् गमेः
आधारे देशे
डः स्यात् ।
निर्गो देशः ॥ १३३॥ शमो नाम्नि अः । ५। १ । १३४ । शमो नाम्नः परात्
धातोः संज्ञायां
__ अः स्यात् ।