________________
स्वोपश-लघुत्तिः ]
___[८९
उपाश्लिषत् जतु च काष्ठं च ।
अ-सत्त्वा-ऽऽश्लेष इति किम् ?
___ व्यत्यश्लिक्षन्त मिथुनानि ॥ ५७ ।। णि-शि-द्रु-मु-कमः कर्त्तरिङः।३।४।५८। ण्यन्तात् थादिभ्यश्च कर्तरि अद्यतन्यां
__ ङः स्यात् । अचीकरत् , अशिश्रयत् , अदुद्रुवत् , असुनुवत् ,
अचकमत् । कर्तरि इति किम् ?
अकारयिषातां कटौ मैत्रेण ॥५८॥ ट्धे-श्वेर्वा । ३ । ४ । ५९ । आभ्यां कर्तरि अद्यतन्या
डों वा स्यात् । अदधत्-अधात् ।
अशिश्वियत्-अश्वत् ।