________________
५०
[ हैम-शब्दानुशासनस्य कर्तरीत्येव ?
अधिषातां गावौ वत्सेन ॥ ५९ ॥ शास्त्य-सू-वक्ति-ख्यातेरङ् । ३।४।६०। एभ्यः कर्तरि अद्यतन्यां
अङ् स्यात् ।
अशिषत् , अपास्थत् , अवोचत् , आख्यत् ।
कर्तरि इत्येव ? अशासिषातां शिष्यौ गुरुणा ॥६०॥ सत्य-र्तेर्वा । ३ । ४ । ६१ । आभ्यां कर्तरि अद्यतन्यां
अङ् वा स्यात् । असरत्-असार्षीत्।
___आरत् , आर्षीत् ॥६१॥ ह्वा-लिप्-सिचः । ३ । ४ । ६२ । एभ्यः ..