________________
८८
[हैम-शब्दानुशासनस्य
%3
सक् स्यात् ।
अधुक्षत् , अविक्षत् । ह-शिट इति किम् ?
___ अभैत्सीत् । नाम्युपान्त्यादिति किम् ?
- अधाक्षीत् । अ-दृश इति किम् । अद्राक्षीत् । अनिट इति किम् ?
___ अकोषीत् ॥ ५५ ॥
अ-श्लिषः । ३ । ४ । ५६। अ-श्लिषःअनिटअद्यतन्यां सक् स्यात् ।
आश्लिक्षद् कन्यां मैत्रः। अनिट इत्येव ? अश्लेषीत् ।। ५६ ।। नाऽसत्त्वाऽऽश्लेषे ।३। ४ । ५७ । श्लिषः अ-प्राण्याऽऽश्लेषार्थात्
सक् न स्यात् ।