SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ८८ [हैम-शब्दानुशासनस्य %3 सक् स्यात् । अधुक्षत् , अविक्षत् । ह-शिट इति किम् ? ___ अभैत्सीत् । नाम्युपान्त्यादिति किम् ? - अधाक्षीत् । अ-दृश इति किम् । अद्राक्षीत् । अनिट इति किम् ? ___ अकोषीत् ॥ ५५ ॥ अ-श्लिषः । ३ । ४ । ५६। अ-श्लिषःअनिटअद्यतन्यां सक् स्यात् । आश्लिक्षद् कन्यां मैत्रः। अनिट इत्येव ? अश्लेषीत् ।। ५६ ।। नाऽसत्त्वाऽऽश्लेषे ।३। ४ । ५७ । श्लिषः अ-प्राण्याऽऽश्लेषार्थात् सक् न स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy