________________
[ हैम-शब्दानुशासनस्य
सादेः इट् स्यात् , न तु आत्मनेपदे । गमिष्यति ।
अधिजिगमिषिता शास्त्रस्य । अनात्मने इति किम् ? संगंपीष्ट ॥ ५१ ॥
स्नोः । ४ । ४ । ५२ । स्नोः परस्य स्तायशितः
अनात्मनेपदे आदिः इट् स्यात् । प्रस्नविष्यति ।
अनात्मन इत्येव ? प्रास्नोष्ट ।।५२।। क्रमः । ४।४। ५३ । क्रमः परस्य स्ताद्यशितः
आदिः इट् स्यात, अनात्मनेपदे । क्रमिष्यति, प्रक्रमितुम् ।
अनात्मन इत्येव ? प्रकंस्यते ॥५३॥