SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ स्वोप-लघुत्ति: । जग्मिवान्-जगन्वान् । जन्निवान-जघन्वान् । विविदिवान-विविद्वान् । ददृशिवान्-ददृश्वान् ।। ८३ ॥ सिचोऽञ्जः । ४ । ४ । ८४ । अनेः सिचः आदिः इट् स्यात् । अभीत् ॥ ८४ ॥ धूग-सुस्तोः परस्मै । ४ । ४ । ८५। एभ्यः परस्मैपदे सिचः आदिः इट् स्यात् । अधावीत् , असावीत् , अस्तावीत् । परस्मै इति किम् ? अधोष्ट ।। ८५ ।। यमि-रमि-नम्यातः सोऽन्तश्च ।४४८६
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy