________________
स्वोप-लघुत्ति: ।
जग्मिवान्-जगन्वान् ।
जन्निवान-जघन्वान् । विविदिवान-विविद्वान् ।
ददृशिवान्-ददृश्वान् ।। ८३ ॥ सिचोऽञ्जः । ४ । ४ । ८४ । अनेः
सिचः आदिः इट् स्यात् ।
अभीत् ॥ ८४ ॥ धूग-सुस्तोः परस्मै । ४ । ४ । ८५। एभ्यः परस्मैपदे
सिचः
आदिः इट् स्यात् । अधावीत् , असावीत् , अस्तावीत् ।
परस्मै इति किम् ? अधोष्ट ।। ८५ ।। यमि-रमि-नम्यातः सोऽन्तश्च ।४४८६