SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१८ । हैम-शब्दानुशासनस्य एभ्यः आदन्तेभ्यश्च परस्मैपदे सिच: आदिः इट् स्यात् । एषां च स अन्तः अयंसीत् , व्यरंसीत् , अनंसीत् , __ अयासिष्टाम् ।। ८६ ॥ ई-शीङः से-ध्व-स्व-ध्वमोः ।४।४।८७/ আয় वर्तमाना-से-ध्वयोः, पञ्चमी-स्व-ध्वमोश्व आदिः इट स्यात् । ईषेशि. ईशिध्वे. ईशिष्व, ईशिध्वम् , ईडिषे, ईडिध्वे, ईडिष्य, ईडिध्वम् ॥ ८७ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy