________________
स्वोपक्ष-लघुवृत्तिः ।
-
रुत्पञ्चकात् शिदयः । ४ । ४ । ८८ । रुदादेः पञ्चतः परस्य व्यञ्जनादेः
शितः अ-यादेः
आदिः इट् स्यात् । रोदिषि, स्वपिषि,
प्राणिति, श्वसिति, जक्षिति ।
__ अ-यः इति किम् ? स्यात् । शितः इति किम् ?
रुत्स्यति, स्वप्यति ॥ ८८ ॥ दि-स्योरीट् । ४ । ४ । ८९ । रुत्पञ्चकात् दि-स्योः
शितोः आदिः इट् स्यात् ।
अरोदीत् , अरोदीः ॥ ८९ ॥