SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः । - रुत्पञ्चकात् शिदयः । ४ । ४ । ८८ । रुदादेः पञ्चतः परस्य व्यञ्जनादेः शितः अ-यादेः आदिः इट् स्यात् । रोदिषि, स्वपिषि, प्राणिति, श्वसिति, जक्षिति । __ अ-यः इति किम् ? स्यात् । शितः इति किम् ? रुत्स्यति, स्वप्यति ॥ ८८ ॥ दि-स्योरीट् । ४ । ४ । ८९ । रुत्पञ्चकात् दि-स्योः शितोः आदिः इट् स्यात् । अरोदीत् , अरोदीः ॥ ८९ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy