________________
[ हैम-शब्दानुशासनस्य बमर्थ, तुष्टोथ,
___दुद्रोथ, शुश्रोथ, सुस्रोथ ॥८१॥ घसेकस्वराऽऽतः क्वसोः । ४।४। ८२ । घसेः एकस्वराद्
आदन्ताच धातोः परस्य
क्वसोः
परोक्षायाः आदिः इट् स्यात् ।
जक्षिवान,
___आदिवान् , ययिवान् ।
परोक्षाया इत्येव ? विद्वान् ॥ ८२ ॥ गम-हन-विदुल-विश-दृशो वा
। ४।४ । ८३ । एभ्यः परस्य क्वसोः
आदिः इद वा स्यात् ।