SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४०८ । [ हैम-शब्दानुशासनस्य तत्र वसु-कानौ तहत् । ५। २।२। परोक्षामात्रविषये धातोः परौ ___ वसुकानौ स्यातां, तौ च परोक्षेव । शुश्रुवान् , सेदिवान् , अषिवान् , पेचिवान् , ... पेचानः ॥ २ ॥ वा ईयिवत्-अनाश्वत्-अनूचानम् । ५ । २ । ३ । जि .. .......... भूतेऽर्थे क्वसु-कानान्ताः कतरि वा निपात्यन्ते । समीयिवान् अनाश्वान , अनूचानः । पक्षे. . अगात् , उपेत् उपेयाय, - -
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy