________________
स्वोपक्ष-लधुवृत्तिः ।
तार्किकनिकायः ।
सङ्घ इति किम् ? सारसमुच्चयः ।
अनूर्व इति किम् ?
___शूकरनिचयः ॥ ८० ॥ माने । ५ । ३ । ८१ । . : माने गम्ये
धातोः
भावा-कों: घा स्यात्
एको निष्पावः समित्संग्राहः ।
___ मान इति किम् ? निश्चयः ॥८१॥ स्थाऽऽदिन्यः कः । ५ । ३ । ८५ । एभ्यः भावा-कोः
कः स्यात् । आखूत्थो वर्त्तते,
प्रस्थः, प्रपा ॥ ८२ ॥