________________
४९० ] [ हैम-शब्दानुशासनस्य ट्वितोऽथुः । ५ । ३ । ८३ । ट्वितः
धातोः
__ भावा-कोंः अथुः स्यात् ।
वेपथुः ॥ ८३ ॥ ड्वितस्त्रिमा तत्कृतम् ।५।३ । ८४ । ड्वितः धातोः
भावा-कत्रों
- त्रिम स्यात् , तेन धात्वर्थे कृतं इत्यर्थे ।
पवित्रमम् ॥ ८४ ॥ यजि-स्वपि-रक्षि-यति-प्रच्छो नः
। ५ । ३ । ८५ ।
एभ्यः
भावा-को . .
नः स्यात् ।