________________
२२ ]
उपलम्भन इति किम् ?
मैत्रं शपति ॥ ३५ ॥
आशिषि नाथः । ३ । ३ । ३६ ।
आशीरर्थादेव नाथेः कर्त्तरि
आशि पीति किम् ?
[ हैम-शब्दानुशासनस्य
आत्मनेपदं स्यात् । सर्पिषों नाथते ।
मधु नाथति ॥ ३६ ॥
भुनजोऽत्राणे | ३ | ३ | ३७ ।
पालनादन्यार्थाद्
भुनक्तेः
कर्त्तरि
आत्मनेपदं स्यात् । ओदनं भुङ्क्ते ।
भुनज इति किम् ?
ओg निर्भुजति ।