________________
३
स्वोपश-लघुवृत्तिः । अ-त्राण इति किम् ?
पृथ्वीं भुनक्ति ॥ ३७ ॥ हृगो गत-ताच्छील्ये । ३।३। ३८ । गतं-सादृश्यं, हृगो गत-ताच्छील्यार्थात कतरि
आत्मनेपदं स्यात् । पैतृकमश्वा अनुहरन्ते, पितुरनुहरन्ते । गत इति किम् ?
पितुहरतिचौरयतीत्यर्थः । ताच्छील्यादिति किम् ?
__नटा राममनुहरति ॥ ३८॥ पूजा-ऽऽचार्यक-भृत्यु-तक्षेप-ज्ञानविगणन-व्यये नियः ।३।३।३९ । पूजादिषु गम्येषु नियः कर्त्तरि
आत्मनेपदं स्यात् ।