SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २४ ] नयते विद्वान् स्याद्वादे, माणवकमुपनयते, कर्मकरानुपनयते, शिशुमुदानयते, नयते तत्त्वार्थे, [ हैम-शब्दानुशासनस्यै मद्राः कारं विनयन्ते, शतं विनयते । एषु इति किम् ? अजां नयति ग्रामम् ॥ ३९ ॥ कर्त्तृस्थामूर्त्ताऽऽप्यात् । ३ । ३ । ४० । कत्तस्थं अमूर्त्त कर्म्म यस्य - तस्मात् नियः कर्तरि आत्मनेपदं स्यात् । श्रमं विनयते । कर्तृस्थेति किम् ? चैत्रो मैत्रस्य मन्युं विनयति ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy