________________
२४ ]
नयते विद्वान् स्याद्वादे, माणवकमुपनयते, कर्मकरानुपनयते,
शिशुमुदानयते, नयते तत्त्वार्थे,
[ हैम-शब्दानुशासनस्यै
मद्राः कारं विनयन्ते, शतं विनयते ।
एषु इति किम् ?
अजां नयति ग्रामम् ॥ ३९ ॥
कर्त्तृस्थामूर्त्ताऽऽप्यात् । ३ । ३ । ४० ।
कत्तस्थं अमूर्त्त कर्म्म यस्य
- तस्मात् नियः कर्तरि
आत्मनेपदं स्यात् । श्रमं विनयते ।
कर्तृस्थेति किम् ?
चैत्रो मैत्रस्य मन्युं विनयति ।