SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ स्वtva - लघुवृत्तिः । ग्रहणपूर्वक धारणार्थाद् अच स्यात् । सूत्रग्रहः प्राज्ञः - सूत्रधारो वा । धारण इति किम् ? सूत्रग्राहः || ९३ || आयुधाऽऽदिच्यो धृगोऽदण्डादेः । ५ । १ । ९४ । दण्डादिवद् धृगः आयुधादेः कर्मणः पराद् अच् स्यात् । धनुर्द्धरः, भूधरः । अ- दण्डादेः इति किम् ? [ ३७३ दण्डधारः । कुण्डधारः ||९४|| हृगो वयोऽनुद्यमे । ५ । १ । ९६ । कर्मणः पराद् हृगः वयसि अनुद्यमे च गम्ये अच् स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy