________________
१५२ ]
वृत् स्यात् । जुहूति ॥ ८७ ॥
णौ ङ-सनि । ४ । १ । ८८ ।
हूवेगः
ङ - परे
श्वे
अजूहवत्,
श्वेः
स-स्वरान्तस्था
सन्- परे च णौ विषये
वृत् स्यात् ।
[ हैम-शब्दानुशासन स्थ
स- स्वराऽन्तस्था
ङ - परे,
जुहावयिषति ॥ ८८ ॥
। ४ । १ । ८९ ।
सन्- परे
णौ विषये
खुद् वा स्यात् ।