________________
[ हेम-शब्दानुशासनस्य
कुषि-रञ्जाप्ये वा परस्मै च ३।४७४। आभ्यां व्याप्ये कर्त्तरि
शिविषये परस्मैपदं वा स्यात् ,
तद्योगे च श्यः। कुष्यत्ति-कुष्यते वा पादः स्वयमेव ।
रज्यति-रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् । . कुष्णाति पादं रोगः। शितीत्येव ? अकोषि ॥ ७४ ॥ स्वादेः ३नुः । ३ । ४ । ७५ ।। स्वादेः
कर्तृविहिते शिति श्नुः स्यात् ।
सुनोति, सिनोति ॥ ७५ ॥ वाऽक्षः । ३ । ४ । ७६ ।