SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [ हेम-शब्दानुशासनस्य कुषि-रञ्जाप्ये वा परस्मै च ३।४७४। आभ्यां व्याप्ये कर्त्तरि शिविषये परस्मैपदं वा स्यात् , तद्योगे च श्यः। कुष्यत्ति-कुष्यते वा पादः स्वयमेव । रज्यति-रज्यते वा वस्त्रं स्वयमेव । व्याप्ये कर्तरीति किम् । . कुष्णाति पादं रोगः। शितीत्येव ? अकोषि ॥ ७४ ॥ स्वादेः ३नुः । ३ । ४ । ७५ ।। स्वादेः कर्तृविहिते शिति श्नुः स्यात् । सुनोति, सिनोति ॥ ७५ ॥ वाऽक्षः । ३ । ४ । ७६ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy