________________
स्वोपक्ष-लघुवृत्तिः ] वातघ्नं तैलम् । __ अचित्त इति किम् ?
पापघातो यतिः ॥ ८३ ॥ जाया-पतेश्चिह्नवति । ५। १ । ८४ । आभ्यां कर्मभ्यां पराद्
हन्तेः
चिह्नवति कर्तरि . टक स्यात् ।
जायाघ्नो ब्रह्मणः,
__ पतिघ्नी कन्या ॥ ८४ ॥ ब्रह्माऽऽदियः । ५ । १ । ८५ । एभ्यः कर्मभ्यः परात्
हन्तेः टक् स्यात् ।
ब्रह्मघ्नः-गोघ्नः पापी ॥८५॥ हस्ति-बाहु-कपाटात् शक्तौ । ५। १ । ८६ । ____ एभ्यः कर्मभ्यः पराद्
हन्तेः