________________
३०० ]
शक्तौ गम्यायां
टक् स्यात् । हस्तिघ्नः, बाहुघ्नः, कपाटघ्नः । शक्तौ इति किम् ?
हस्तिघातो विपदः || ८६ ॥
नगराद् अ-गजे । ५ । १ । ८७ ।
नगरात् कर्मणः परात् हन्तेः
अ-गजे कर्त्तरि
टक् स्यात् ।
[ हैम-शदानुशासनस्य
अ - गज इति किम १
नगरघ्नो व्याघ्रः ।
घाssदेशश्व
नगरघातो हस्ती || ८७ ॥
राजघः । ५ । १ । ८८ ।
राज्ञः कर्मणः पराद्
हन्तेः टक्,
निपात्यते ।
राजघः ॥ ८८ ॥