SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३०० ] शक्तौ गम्यायां टक् स्यात् । हस्तिघ्नः, बाहुघ्नः, कपाटघ्नः । शक्तौ इति किम् ? हस्तिघातो विपदः || ८६ ॥ नगराद् अ-गजे । ५ । १ । ८७ । नगरात् कर्मणः परात् हन्तेः अ-गजे कर्त्तरि टक् स्यात् । [ हैम-शदानुशासनस्य अ - गज इति किम १ नगरघ्नो व्याघ्रः । घाssदेशश्व नगरघातो हस्ती || ८७ ॥ राजघः । ५ । १ । ८८ । राज्ञः कर्मणः पराद् हन्तेः टक्, निपात्यते । राजघः ॥ ८८ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy