________________
स्वोपक्ष-लघुवृत्तिः ]
। ३७१ पाणिघ-ताडघौ शिल्पिनि। ५। १।८९ । एतौ शिल्पिनि टगन्तो
निपात्यते । पाणिघः. ताडघः । शिल्पिनि इति किम् ?
पाणिघातः, ताडघातः ॥ ८९ ॥ कुक्ष्या-मो-दरात् भृगः खिः ।५।१।९।।
एभ्यः
कर्मभ्यः पराद्
भृगः
खिः स्यात् । कुक्षिम्भरिः, आत्मम्भरिः,
उदरम्भरिः ॥ ९० ॥ अर्होऽच । ५ । १ । ९१ ।