SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] । ३७१ पाणिघ-ताडघौ शिल्पिनि। ५। १।८९ । एतौ शिल्पिनि टगन्तो निपात्यते । पाणिघः. ताडघः । शिल्पिनि इति किम् ? पाणिघातः, ताडघातः ॥ ८९ ॥ कुक्ष्या-मो-दरात् भृगः खिः ।५।१।९।। एभ्यः कर्मभ्यः पराद् भृगः खिः स्यात् । कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः ॥ ९० ॥ अर्होऽच । ५ । १ । ९१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy