________________
४१६ )
[मशब्दानुशासनस्य
-
-
-
तदाऽभाषिष्ट राघवःपक्षे,
___अभाषत-चभाषे वा ॥१५॥ स्मे च वर्तमाना । ५ । २ । १६ । भूताऽनद्यतने अर्थे वर्तमानात्
धातोः स्मे पुराऽऽदौ च
उपपदे
वर्तमाना स्यात् । पृच्छति स्म पुरोधसम् , वसन्ति इह पुरा छात्राः,
अथ आह वर्णी ॥ १६ ॥ ननौ पृष्टोक्तौ सहत् । ५। २ । १७ । ननौ उपपदे पृच्छति-वचने
भूतेऽर्थे वर्तमानाद्