SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४१४ ) [ हैम-शब्दानुशासनस्य भूतानद्यतने परोक्षार्थाद् धातोः परोक्षा स्यात् । __धम दिदेश तीर्थङ्करः ॥ १२ ॥ ह-शश्वद्-युगान्तः-प्रच्छ्ये ह्यस्तनी च । ५ । २ । १३ । हे शश्वति च प्रयुक्त पञ्चवर्षमध्यप्रच्छये च भूताऽनद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः ह्यम्तनी-परोक्षे स्याताम् । इति ह अकरोत् , इति ह चकार ____ शश्वदकरोत् . शश्वत् चकार. किमगच्छः त्वं मथुराम् ? किं जगन्थ त्वं मथुराम् ? ॥ १३ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy