________________
४१४ )
[ हैम-शब्दानुशासनस्य
भूतानद्यतने
परोक्षार्थाद्
धातोः परोक्षा स्यात् ।
__धम दिदेश तीर्थङ्करः ॥ १२ ॥ ह-शश्वद्-युगान्तः-प्रच्छ्ये ह्यस्तनी च
। ५ । २ । १३ । हे शश्वति च प्रयुक्त पञ्चवर्षमध्यप्रच्छये च
भूताऽनद्यतने परोक्षेऽर्थे वर्तमानाद् धातोः
ह्यम्तनी-परोक्षे स्याताम् । इति ह अकरोत् , इति ह चकार
____ शश्वदकरोत् . शश्वत् चकार. किमगच्छः त्वं मथुराम् ?
किं जगन्थ त्वं मथुराम् ? ॥ १३ ॥