________________
स्वीपक्ष-लघुवृत्तिः ।
। १४७
-
वेगः अयन्तस्य
पूर्वस्य परस्य च परोक्षायां स्वत् न स्यात् ।
ववौ । अयः इति किम् ? उवाय ॥ ७४ ॥ . अ-विति वा । ४ । १ । ७५ । वेगः अयन्तस्य
अ-विति परोक्षायां वृत् वा न स्यात्
ववुः-ऊवुः ॥ ७५ ॥ ज्यश्च यपि । ४ । १ । ७६ । ज्यः वेगश्व
यपि वृत् न स्यात् ।
प्रज्याय, प्रवाय ॥ ७६ ॥