________________
१४८ )
[म-शब्दानुशासनस्य
व्यः । ४ । १ । ७७ ।
। व्यः
यपि
वृत् न स्यात् ।
प्रव्याय ॥ ७७ ॥ सं-परेर्वा । ४ । १ । ७८ । आभ्यां परस्य व्योः ।
यपि
__वृत् वा न स्यात् । संव्याय-संघीय ।
परिव्याय-परिव्याय-परिधीय ॥७॥ यजादि-वचेः किति ४।१॥७९॥ यजादेः वचेश्च स-स्वराऽन्तस्था
किति परे स्वृत् स्यात्
ईजुः, ऊयुः, ऊचुः । किति इति किम् ? यक्षाष्ट ॥७९॥