________________
। हैम-शब्दानुशासनस्य
पुरस्सरी, अग्रतःसरः,
अग्रेसरः ॥ १४० ॥ पूर्वात् कर्तुः । ५ । १ । १४१ । पूर्वात् कर्तुवृत्तेः परात्
सर्तेः
टः स्यात् । पूर्वसरः ।
कर्तुः इति किम् । पूर्वसारः ॥१४॥ स्था-पा-स्ना-त्रः कः । ५।२ । १४२ । नाम्नः परेभ्य एभ्यः
कः स्यात् । समस्थः कच्छपः,
नदीष्णः, धर्मत्रम् ॥ १४२ ॥ शोकापनुद-तुन्दपरिमृज-स्तम्बरम-कर्णेजपं प्रियाऽ-लस-हस्ति-सूचके । ५। १ । १४३ ।