________________
स्वोपक्ष-लघुवृत्तिः ]
एभ्यः कर्तृविहिते शिति शः स्यात् ।
तुदति, तुदते ॥ ८१ ॥ रुधां स्वरात् इनो, नलुक् च ।३।४।८२। रुधादीनां स्वरात् परः
कर्तृ विहित शिति श्नः स्यात्,
तद्योगे
प्रकृतेः नः लुक् च यथासम्भवम् ।
रुणद्धि, हिनस्ति ॥ ८२ ॥ कृग-तनादेरुः । ३ । ४ । ८३ । कृगः तनादिभ्यश्च
कर्तृविहिते शिति उः स्यात् ।
करोति, तनोति ॥ ८३ ॥
.