SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्तिः ] एभ्यः कर्तृविहिते शिति शः स्यात् । तुदति, तुदते ॥ ८१ ॥ रुधां स्वरात् इनो, नलुक् च ।३।४।८२। रुधादीनां स्वरात् परः कर्तृ विहित शिति श्नः स्यात्, तद्योगे प्रकृतेः नः लुक् च यथासम्भवम् । रुणद्धि, हिनस्ति ॥ ८२ ॥ कृग-तनादेरुः । ३ । ४ । ८३ । कृगः तनादिभ्यश्च कर्तृविहिते शिति उः स्यात् । करोति, तनोति ॥ ८३ ॥ .
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy