SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २.] [हैम-शब्दानुशासनस्य क्रियाऽर्थों धातुः । ३ । ३।३। कृतिः = .. क्रिया पूर्वापरीभूता, सा अर्थों यस्य स धातुः स्यात् । भवति, अत्ति, गोपायति, जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ॥३॥ न प्रादिर-प्रत्ययः । ३।३।४। प्रादिः - धातोरवयवो न स्यात् , ततः पर एव धातुरित्यर्थः, - न चेत ततः परः प्रत्ययः । अभ्यमनायत, प्रासादीयन् । प्रादिरिति किम् ? ___ अमहापुत्रीयत् । अ-प्रत्यय इति किम् ? औत्सुकायत ॥४॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy