________________
२.]
[हैम-शब्दानुशासनस्य क्रियाऽर्थों धातुः । ३ । ३।३।
कृतिः = .. क्रिया पूर्वापरीभूता, सा अर्थों यस्य स
धातुः स्यात् । भवति, अत्ति, गोपायति,
जुगुप्सते, पापच्यते, पुत्रकाम्यति, मुण्डयति, जवनः ॥३॥ न प्रादिर-प्रत्ययः । ३।३।४। प्रादिः - धातोरवयवो
न स्यात् , ततः पर एव धातुरित्यर्थः, - न चेत ततः परः प्रत्ययः ।
अभ्यमनायत, प्रासादीयन् । प्रादिरिति किम् ?
___ अमहापुत्रीयत् । अ-प्रत्यय इति किम् ?
औत्सुकायत ॥४॥