________________
४]
दांव
दैव्
[ हैम-शब्दानुशासनस्य
दातं बर्हिः ।
अवदातं मुखम् ॥ ५ ॥
वर्तमाना = तिव्-तस्- अन्ति, सिव-थस्-थ, मिव्-वस्- मस् ।
ते-आते - अन्ते, से- आथे - ध्वे,
ए-वहे-महे । ३ । ३ । ६ । इमानि वचनानि वर्त्तमाना स्युः || ६ ||
सप्तमी=
यात् -याताम् - युस्,
यास् - यातम् - यात,
याम् - याव - याम ।