SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ४] दांव दैव् [ हैम-शब्दानुशासनस्य दातं बर्हिः । अवदातं मुखम् ॥ ५ ॥ वर्तमाना = तिव्-तस्- अन्ति, सिव-थस्-थ, मिव्-वस्- मस् । ते-आते - अन्ते, से- आथे - ध्वे, ए-वहे-महे । ३ । ३ । ६ । इमानि वचनानि वर्त्तमाना स्युः || ६ || सप्तमी= यात् -याताम् - युस्, यास् - यातम् - यात, याम् - याव - याम ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy