SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ निरूपितं चानुयोगद्वारसूत्रे हि उपक्रमस्य प्रकारान्तरीयभेदषट्के [सू० ७०] द्वितीयभेदरूपनामभेदावान्तरभेदगतत्रिनाम [सू० १२४] चतुर्णाम [सू० १२५] पञ्चनाम [सू०१२६] दशनाम [सू०१३१] विवरणप्रसंगे व्याकरणगत भाषापरिमार्जन संस्कारितापादनोपयोगि - नानापदार्थानामवबोधस्य परमावश्यकता सम्यग्ज्ञानमूलानुयोगयथार्थभूमिकासम्पत्तये । दशनामावान्तर भेदभावप्रमाणगत- सामासिकतद्धित धातु - नैरुक्तिकभेदप्ररूपणावसरे [सू० १३१] चाग्नुयोगद्वारसूत्रकारैर्व्याकरणाध्ययनस्य नितरामुपयोगिता, प्रवचनानुयोगकरणक्षमतालब्धये सूचिता वर्तते । विवेचितं चैतत्सूत्राणां व्याख्याप्रसंगे मलधारिश्री हेमचन्द्रसूरिपादैः सम्यग् गुरुगमेन निर्जरांगभूतसम्यग्ज्ञानस्य संवरमूलकत्वापादनायार्हद्वाणीसदनुयोगपरिकर्मणया सद्गुरुचरणोपासनासमुपलभ्यया हितावह निरूपणादिद्वारा | 11 श्री जिनशासन हम्य प्रवेशद्वारवे त्रिसमेऽनुयोग प्रतिपादित पद्धत्या भाषाकीय द्वारसत्ररत्ने
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy