SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५२० ] । हैम-शब्दानुशासनस्य -%3D एषोऽस्मि आगतः, कदा चैत्र ! गमिष्यसि ? एष गच्छामि,गच्छन्तमेव मां विद्धि । पक्षे, एष गमिष्यामि, गन्ताऽस्मि, गमिष्यन्तमेव मां विद्धि ॥ १ ॥ भूतवत् चाऽऽशंस्ये वा । ५। ४ । २ । अनागतस्य अर्थस्य प्राप्तुमिच्छा आशंसा, तद्विषयः आशंस्यः । तदर्थात् धातोः भूतवत् सद्वच्च प्रत्ययाः वा स्युः । उपाध्यायः चेत् आगमत् एते तर्कम् अध्यगीमहि,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy