________________
५२० ]
। हैम-शब्दानुशासनस्य
-%3D
एषोऽस्मि आगतः, कदा चैत्र ! गमिष्यसि ?
एष गच्छामि,गच्छन्तमेव मां विद्धि ।
पक्षे,
एष गमिष्यामि, गन्ताऽस्मि,
गमिष्यन्तमेव मां विद्धि ॥ १ ॥ भूतवत् चाऽऽशंस्ये वा । ५। ४ । २ । अनागतस्य अर्थस्य प्राप्तुमिच्छा
आशंसा, तद्विषयः आशंस्यः । तदर्थात् धातोः
भूतवत् सद्वच्च प्रत्ययाः वा स्युः । उपाध्यायः चेत् आगमत्
एते तर्कम् अध्यगीमहि,