________________
[ हैम-शब्दानुशासनस्य
त-आताम्-अन्त,
थास्-आथाम्-ध्वम्, इ-वहि-महि ।३।३।९। इमानि वचनानि ह्यस्तनी स्युः ॥९॥
एताः शितः। ३ । ३ । १० । एताः चतस्रः शितो ज्ञेयाः । __ भवति, भवेत् , भवतु, अभवत् ॥१०॥ अद्यतनी दि-ताम्-अन् , सि-तम्-त,
अम्-व-म । त-आताम्-अन्त,
थास्-आथाम-ध्वम्, इ-बहि-महि ।३।३ । ११ ।' इमानि वचनानि अद्यतनी स्युः ॥११॥