________________
स्वोपक्ष-लघुवृत्तिः । क्तिः वा स्यात् ।
प्रस्थितिः, आस्था ॥ ९६ ॥ आस्य-टि-ब्रज-यजः क्यप ।५।३।९७। एभ्यः भावे
स्त्रियां क्यप् स्यात् । आस्या, अट्या,
व्रज्या, इज्या ॥ ९७ ॥ भृगो नाम्नि । ५ । ३ । ९८ ।
भृगः
भावे
स्त्रियां संज्ञायां क्यप् स्यात् ।
भृत्या । नाम्नि इति किम् ? भृतिः ॥ ९८ ॥